Original

तं रणे रभसं दृष्ट्वा सहदेवं महाबलम् ।दुर्मुखो नवभिर्बाणैस्ताडयामास भारत ॥ २१ ॥

Segmented

तम् रणे रभसम् दृष्ट्वा सह देवम् महा-बलम् दुर्मुखो नवभिः बाणैः ताडयामास भारत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
रभसम् रभस pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सह सह pos=i
देवम् देव pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s