Original

मद्रेयस्तु ततः क्रुद्धो दुर्मुखं दशभिः शरैः ।भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव ॥ २० ॥

Segmented

भ्राता भ्रातरम् आयान्तम् विव्याध प्रहसन्न् इव

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i