Original

बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम् ।आजघ्ने त्वरितो युद्धे द्रोणानीकबिभित्सया ॥ २ ॥

Segmented

बृहत्क्षत्रः तु तम् राजा नवत्या नत-पर्वन् आजघ्ने त्वरितो युद्धे द्रोण-अनीक-बिभित्सया

Analysis

Word Lemma Parse
बृहत्क्षत्रः बृहत्क्षत्र pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
नवत्या नवति pos=n,g=f,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
आजघ्ने आहन् pos=v,p=3,n=s,l=lit
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
द्रोण द्रोण pos=n,comp=y
अनीक अनीक pos=n,comp=y
बिभित्सया बिभित्सा pos=n,g=f,c=3,n=s