Original

सहदेवे ततः षष्टिं सायकान्दुर्मुखोऽक्षिपत् ।ननाद च महानादं तर्जयन्पाण्डवं रणे ॥ १९ ॥

Segmented

सहदेवे ततः षष्टिम् सायकान् दुर्मुखो ऽक्षिपत् ननाद च महा-नादम् तर्जयन् पाण्डवम् रणे

Analysis

Word Lemma Parse
सहदेवे सहदेव pos=n,g=m,c=7,n=s
ततः ततस् pos=i
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
सायकान् सायक pos=n,g=m,c=2,n=p
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
ऽक्षिपत् क्षिप् pos=v,p=3,n=s,l=lan
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
तर्जयन् तर्जय् pos=va,g=m,c=1,n=s,f=part
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s