Original

तस्मिन्विनिहते शूरे त्रिगर्तानां महारथे ।बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः ॥ १८ ॥

Segmented

तस्मिन् विनिहते शूरे त्रिगर्तानाम् महा-रथे बलम् ते ऽभज्यत विभो पाण्डवेयैः समन्ततः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
विनिहते विनिहन् pos=va,g=m,c=7,n=s,f=part
शूरे शूर pos=n,g=m,c=7,n=s
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
बलम् बल pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽभज्यत भञ्ज् pos=v,p=3,n=s,l=lan
विभो विभु pos=a,g=m,c=8,n=s
पाण्डवेयैः पाण्डवेय pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i