Original

स तया वीरघातिन्या शक्त्या त्वभिहतो भृशम् ।निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम् ॥ १७ ॥

Segmented

स तया वीर-घातिन् शक्त्या तु अभिहतः भृशम् निर्भिन्न-हृदयः तूर्णम् निपपात रथात् महीम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
वीर वीर pos=n,comp=y
घातिन् घातिन् pos=a,g=f,c=3,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
तु तु pos=i
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
निर्भिन्न निर्भिद् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
निपपात निपत् pos=v,p=3,n=s,l=lit
रथात् रथ pos=n,g=m,c=5,n=s
महीम् मही pos=n,g=f,c=2,n=s