Original

तां तु शक्तिं महावीर्यां दोर्भ्यामायम्य भारत ।चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति ॥ १६ ॥

Segmented

ताम् तु शक्तिम् महा-वीर्याम् दोर्भ्याम् आयम्य भारत चिक्षेप सहसा यत्तो वीरधन्वन्-रथम् प्रति

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
वीर्याम् वीर्य pos=n,g=f,c=2,n=s
दोर्भ्याम् दोस् pos=n,g=,c=3,n=d
आयम्य आयम् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
वीरधन्वन् वीरधन्वन् pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i