Original

तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः ।शक्तिं जग्राह विपुलां रुक्मदण्डामयस्मयीम् ॥ १५ ॥

Segmented

तद् उत्सृज्य धनुः छिन्नम् चेदि-राजः महा-रथः शक्तिम् जग्राह विपुलाम् रुक्म-दण्डाम् अयस्मयीम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
चेदि चेदि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
विपुलाम् विपुल pos=a,g=f,c=2,n=s
रुक्म रुक्म pos=n,comp=y
दण्डाम् दण्ड pos=n,g=f,c=2,n=s
अयस्मयीम् अयस्मय pos=a,g=f,c=2,n=s