Original

गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ ।युयुधाते महावीर्यौ परस्परजिघांसया ॥ १२ ॥

Segmented

गिरि-गह्वरम् आसाद्य शार्दूलौ इव रोषितौ युयुधाते महा-वीर्यौ परस्पर-जिघांसया

Analysis

Word Lemma Parse
गिरि गिरि pos=n,comp=y
गह्वरम् गह्वर pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
शार्दूलौ शार्दूल pos=n,g=m,c=1,n=d
इव इव pos=i
रोषितौ रोषय् pos=va,g=m,c=1,n=d,f=part
युयुधाते युध् pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=1,n=d
परस्पर परस्पर pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s