Original

तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ ।शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः ॥ १० ॥

Segmented

तौ परस्परम् आसाद्य शर-दंष्ट्रौ तरस्विनौ शरैः अनेक-साहस्रैः अन्योन्यम् अभिजघ्नतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
शर शर pos=n,comp=y
दंष्ट्रौ दंष्ट्र pos=n,g=m,c=1,n=d
तरस्विनौ तरस्विन् pos=a,g=m,c=1,n=d
शरैः शर pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिजघ्नतुः अभिहन् pos=v,p=3,n=d,l=lit