Original

संजय उवाच ।बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम् ।क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः ॥ १ ॥

Segmented

संजय उवाच बृहत्क्षत्रम् अथ आयान्तम् केकयम् दृढ-विक्रमम् क्षेमधूर्तिः महा-राज विव्याध उरसि मार्गणैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बृहत्क्षत्रम् बृहत्क्षत्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
केकयम् केकय pos=n,g=m,c=2,n=s
दृढ दृढ pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
क्षेमधूर्तिः क्षेमधूर्ति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
मार्गणैः मार्गण pos=n,g=m,c=3,n=p