Original

धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः ।त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्र इव शम्बरम् ॥ ९ ॥

Segmented

धृष्टकेतुः च चेदीनाम् ऋषभो अतिबल-उदितः त्वरितो ऽभ्यद्रवद् द्रोणम् महा-इन्द्रः इव शम्बरम्

Analysis

Word Lemma Parse
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
चेदीनाम् चेदि pos=n,g=m,c=6,n=p
ऋषभो ऋषभ pos=n,g=m,c=1,n=s
अतिबल अतिबल pos=a,comp=y
उदितः वद् pos=va,g=m,c=1,n=s,f=part
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
ऽभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
शम्बरम् शम्बर pos=n,g=m,c=2,n=s