Original

तं तु प्रत्युदियाच्छीघ्रं क्षेमधूर्तिर्महायशाः ।विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः ॥ ८ ॥

Segmented

तम् तु प्रत्युदियात् शीघ्रम् क्षेमधूर्तिः महा-यशाः विमुच्-निशितान् बाणाञ् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
प्रत्युदियात् प्रत्युदि pos=v,p=3,n=s,l=vidhilin
शीघ्रम् शीघ्रम् pos=i
क्षेमधूर्तिः क्षेमधूर्ति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
विमुच् विमुच् pos=va,comp=y,f=part
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणाञ् बाण pos=n,g=m,c=2,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i