Original

तमभ्यगाद्बृहत्क्षत्रः केकयानां महारथः ।प्रवपन्निशितान्बाणान्महेन्द्राशनिसंनिभान् ॥ ७ ॥

Segmented

तम् अभ्यगाद् बृहत्क्षत्रः केकयानाम् महा-रथः प्रवपन् निशितान् बाणान् महा-इन्द्र-अशनि-संनिभान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्यगाद् अभिगा pos=v,p=3,n=s,l=lun
बृहत्क्षत्रः बृहत्क्षत्र pos=n,g=m,c=1,n=s
केकयानाम् केकय pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
प्रवपन् प्रवप् pos=va,g=m,c=1,n=s,f=part
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
संनिभान् संनिभ pos=a,g=m,c=2,n=p