Original

द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः ।कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम् ॥ ६ ॥

Segmented

द्रोणस्य रथ-पर्यन्तम् रथिनो रथम् आस्थिताः कम्पयन्तो ऽभ्यवर्तन्त वेगम् आस्थाय मध्यमम्

Analysis

Word Lemma Parse
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
पर्यन्तम् पर्यन्त pos=n,g=m,c=2,n=s
रथिनो रथिन् pos=n,g=m,c=1,n=p
रथम् रथ pos=n,g=m,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
कम्पयन्तो कम्पय् pos=va,g=m,c=1,n=p,f=part
ऽभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
वेगम् वेग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
मध्यमम् मध्यम pos=a,g=m,c=2,n=s