Original

सर्वे द्रोणरथं प्राप्य पाञ्चालाः पाण्डवैः सह ।तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् ॥ ५ ॥

Segmented

सर्वे द्रोण-रथम् प्राप्य पाञ्चालाः पाण्डवैः सह तद् अनीकम् बिभित्सन्तो महा-अस्त्राणि व्यदर्शयन्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
द्रोण द्रोण pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
तद् तद् pos=n,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
बिभित्सन्तो बिभित्स् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
व्यदर्शयन् विदर्शय् pos=v,p=3,n=p,l=lan