Original

ततस्त्वरितमारुह्य सहदेवरथं नृपः ।अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः ॥ ४६ ॥

Segmented

ततस् त्वरितम् आरुह्य सहदेव-रथम् नृपः अपायात् जवनैः अश्वैः कुन्ती-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वरितम् त्वरितम् pos=i
आरुह्य आरुह् pos=vi
सहदेव सहदेव pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
अपायात् अपया pos=v,p=3,n=s,l=lan
जवनैः जवन pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s