Original

हृतो राजा हृतो राजा भारद्वाजेन मारिष ।इत्यासीत्सुमहाञ्शब्दः पाण्डुसैन्यस्य सर्वतः ॥ ४५ ॥

Segmented

हृतो राजा हृतो राजा भारद्वाजेन मारिष इति आसीत् सु महान् शब्दः पाण्डु-सैन्यस्य सर्वतः

Analysis

Word Lemma Parse
हृतो हृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
हृतो हृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
इति इति pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
सर्वतः सर्वतस् pos=i