Original

तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना ।हा हेति सहसा शब्दः पाण्डूनां समजायत ॥ ४४ ॥

Segmented

तम् अभिद्रुतम् आलोक्य द्रोणेन अमित्र-घातिना हा हा इति सहसा शब्दः पाण्डूनाम् समजायत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभिद्रुतम् अभिद्रु pos=va,g=m,c=2,n=s,f=part
आलोक्य आलोकय् pos=vi
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
घातिना घातिन् pos=a,g=m,c=3,n=s
हा हा pos=i
हा हा pos=i
इति इति pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
समजायत संजन् pos=v,p=3,n=s,l=lan