Original

विरथं तं समालोक्य व्यायुधं च विशेषतः ।द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो ॥ ४२ ॥

Segmented

विरथम् तम् समालोक्य व्यायुधम् च विशेषतः द्रोणो व्यमोहयत् शत्रून् सर्व-सैन्यानि च अभिभो

Analysis

Word Lemma Parse
विरथम् विरथ pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
समालोक्य समालोकय् pos=vi
व्यायुधम् व्यायुध pos=a,g=m,c=2,n=s
pos=i
विशेषतः विशेषतः pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
व्यमोहयत् विमोहय् pos=v,p=3,n=s,l=lan
शत्रून् शत्रु pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s