Original

हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः ।तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ ॥ ४१ ॥

Segmented

हत-अश्वात् तु रथात् तूर्णम् अवप्लुत्य युधिष्ठिरः तस्थौ ऊर्ध्व-भुजः राजा व्यायुधो भरत-ऋषभ

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
तु तु pos=i
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
अवप्लुत्य अवप्लु pos=vi
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
ऊर्ध्व ऊर्ध्व pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
व्यायुधो व्यायुध pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s