Original

ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष ।चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः ॥ ३९ ॥

Segmented

ततो द्रोणो भृशम् क्रुद्धो धर्मराजस्य मारिष चतुर्भिः निशितैः तीक्ष्णैः हयाञ् जघ्ने शर-उत्तमैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
हयाञ् हय pos=n,g=m,c=2,n=p
जघ्ने हन् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p