Original

ते गदे सहसा मुक्ते समासाद्य परस्परम् ।संघर्षात्पावकं मुक्त्वा समेयातां महीतले ॥ ३८ ॥

Segmented

ते गदे सहसा मुक्ते समासाद्य परस्परम् संघर्षात् पावकम् मुक्त्वा समेयाताम् मही-तले

Analysis

Word Lemma Parse
ते तद् pos=n,g=f,c=1,n=d
गदे गदा pos=n,g=f,c=1,n=d
सहसा सहस् pos=n,g=n,c=3,n=s
मुक्ते मुच् pos=va,g=f,c=1,n=d,f=part
समासाद्य समासादय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
संघर्षात् संघर्ष pos=n,g=m,c=5,n=s
पावकम् पावक pos=n,g=m,c=2,n=s
मुक्त्वा मुच् pos=vi
समेयाताम् समे pos=v,p=3,n=d,l=lan
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s