Original

तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः ।गदां चिक्षेप सहसा धर्मपुत्राय मारिष ॥ ३६ ॥

Segmented

तद् अपास्य धनुः छिन्नम् द्रोणः क्षत्रिय-मर्दनः गदाम् चिक्षेप सहसा धर्मपुत्राय मारिष

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अपास्य अपास् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
द्रोणः द्रोण pos=n,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
धर्मपुत्राय धर्मपुत्र pos=n,g=m,c=4,n=s
मारिष मारिष pos=n,g=m,c=8,n=s