Original

ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् ।अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव भारत ॥ ३४ ॥

Segmented

ततो युधिष्ठिरो राजा द्रोण-अस्त्रम् तत् समुद्यतम् अशामयत् महा-प्राज्ञः ब्रह्मास्त्रेण एव भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
समुद्यतम् समुद्यम् pos=va,g=n,c=2,n=s,f=part
अशामयत् शामय् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
ब्रह्मास्त्रेण ब्रह्मास्त्र pos=n,g=n,c=3,n=s
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s