Original

तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम् ।जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः ॥ ३३ ॥

Segmented

तद् अस्त्रम् भस्मसात् कृत्वा ताम् शक्तिम् घोर-दर्शनाम् जगाम स्यन्दनम् तूर्णम् पाण्डवस्य यशस्विनः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
भस्मसात् भस्मसात् pos=i
कृत्वा कृ pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
घोर घोर pos=a,comp=y
दर्शनाम् दर्शन pos=n,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s