Original

तामापतन्तीं सहसा प्रेक्ष्य द्रोणो विशां पते ।प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः ॥ ३२ ॥

Segmented

ताम् आपतन्तीम् सहसा प्रेक्ष्य द्रोणो विशाम् पते प्रादुश्चक्रे ततो ब्राह्मम् अस्त्रम् अस्त्र-विदाम् वरः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
द्रोणो द्रोण pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s