Original

सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा ।प्रज्वालयन्ती गगनं दिशश्च विदिशस्तथा ।द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा ॥ ३१ ॥

Segmented

सा राज-भुज-निर्मुक्ता निर्मुक्त-उरग-सन्निभा प्रज्वालयन्ती गगनम् दिशः च विदिशः तथा द्रोण-अन्तिकम् अनुप्राप्ता दीप्त-आस्या पन्नगी यथा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
राज राजन् pos=n,comp=y
भुज भुज pos=n,comp=y
निर्मुक्ता निर्मुच् pos=va,g=f,c=1,n=s,f=part
निर्मुक्त निर्मुच् pos=va,comp=y,f=part
उरग उरग pos=n,comp=y
सन्निभा संनिभ pos=a,g=f,c=1,n=s
प्रज्वालयन्ती प्रज्वालय् pos=va,g=f,c=1,n=s,f=part
गगनम् गगन pos=n,g=n,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
विदिशः विदिश् pos=n,g=f,c=2,n=p
तथा तथा pos=i
द्रोण द्रोण pos=n,comp=y
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
अनुप्राप्ता अनुप्राप् pos=va,g=f,c=1,n=s,f=part
दीप्त दीप् pos=va,comp=y,f=part
आस्या आस्य pos=n,g=f,c=1,n=s
पन्नगी पन्नगी pos=n,g=f,c=1,n=s
यथा यथा pos=i