Original

शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे ।स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् ॥ ३० ॥

Segmented

शक्तिम् समुद्यताम् दृष्ट्वा धर्मराजेन संयुगे स्वस्ति द्रोणाय सहसा सर्व-भूतानि अथ अब्रुवन्

Analysis

Word Lemma Parse
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
समुद्यताम् समुद्यम् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan