Original

पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः ।अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष ॥ ३ ॥

Segmented

पाञ्चाला हि जिघांसन्तो द्रोणम् संहृषित-चेतसः अभ्यवर्षन्त गर्जन्तः शर-वर्षाणि मारिष

Analysis

Word Lemma Parse
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
हि हि pos=i
जिघांसन्तो जिघांस् pos=va,g=m,c=1,n=p,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
संहृषित संहृष् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
अभ्यवर्षन्त अभिवृष् pos=v,p=3,n=p,l=lan
गर्जन्तः गर्ज् pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
मारिष मारिष pos=n,g=m,c=8,n=s