Original

छित्त्वा च ताञ्शरान्राजा क्रोधसंरक्तलोचनः ।शक्तिं जग्राह समरे गिरीणामपि दारणीम् ।स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् ॥ २८ ॥

Segmented

छित्त्वा च ताञ् शरान् राजा क्रोध-संरक्त-लोचनः शक्तिम् जग्राह समरे गिरीणाम् अपि दारणीम् स्वर्ण-दण्डाम् महा-घोराम् अष्ट-घण्टाम् भय-आवहाम्

Analysis

Word Lemma Parse
छित्त्वा छिद् pos=vi
pos=i
ताञ् तद् pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
अपि अपि pos=i
दारणीम् दारण pos=a,g=f,c=2,n=s
स्वर्ण स्वर्ण pos=n,comp=y
दण्डाम् दण्ड pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
घोराम् घोर pos=a,g=f,c=2,n=s
अष्ट अष्टन् pos=n,comp=y
घण्टाम् घण्टा pos=n,g=f,c=2,n=s
भय भय pos=n,comp=y
आवहाम् आवह pos=a,g=f,c=2,n=s