Original

ततस्तान्सायकान्सर्वान्द्रोणमुक्तान्सहस्रशः ।चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् ॥ २७ ॥

Segmented

ततस् तान् सायकान् सर्वान् द्रोण-मुक्तान् सहस्रशः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
सायकान् सायक pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
द्रोण द्रोण pos=n,comp=y
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
सहस्रशः सहस्रशस् pos=i