Original

स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः ।त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे ।आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् ॥ २६ ॥

Segmented

स कृच्छ्रम् परमम् प्राप्तो धर्मराजो युधिष्ठिरः त्यक्त्वा तत् कार्मुकम् छिन्नम् भारद्वाजेन संयुगे आददे ऽन्यद् धनुः दिव्यम् भार-घ्नम् वेगवत्तरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
आददे आदा pos=v,p=3,n=s,l=lit
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
भार भार pos=n,comp=y
घ्नम् घ्न pos=a,g=n,c=2,n=s
वेगवत्तरम् वेगवत्तर pos=a,g=n,c=2,n=s