Original

केचिच्चैनममन्यन्त तथा वै विमुखीकृतम् ।हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना ॥ २५ ॥

Segmented

केचिद् च एनम् अमन्यन्त तथा वै विमुखीकृतम् हृतो राजा इति राज-इन्द्र ब्राह्मणेन यशस्विना

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अमन्यन्त मन् pos=v,p=3,n=p,l=lan
तथा तथा pos=i
वै वै pos=i
विमुखीकृतम् विमुखीकृ pos=va,g=m,c=2,n=s,f=part
हृतो हृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
इति इति pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s