Original

ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे ।चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः ॥ २२ ॥

Segmented

ततो द्रोणो भृशम् क्रुद्धो धर्मराजस्य संयुगे

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s