Original

ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः ।अवारयत धर्मात्मा दर्शयन्पाणिलाघवम् ॥ २१ ॥

Segmented

ताञ् शरान् द्रोण-मुक्तान् तु शर-वर्षेण पाण्डवः अवारयत धर्म-आत्मा दर्शयन् पाणि-लाघवम्

Analysis

Word Lemma Parse
ताञ् तद् pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
द्रोण द्रोण pos=n,comp=y
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
अवारयत वारय् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
पाणि पाणि pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s