Original

भूय एव तु विंशत्या सायकानां समाचिनोत् ।साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् ॥ २० ॥

Segmented

भूय एव तु विंशत्या सायकानाम् समाचिनोत् स अश्व-सूत-ध्वजम् द्रोणः पश्यताम् सर्व-धन्विनाम्

Analysis

Word Lemma Parse
भूय भूयस् pos=i
एव एव pos=i
तु तु pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
सायकानाम् सायक pos=n,g=m,c=6,n=p
समाचिनोत् समाचि pos=v,p=3,n=s,l=lan
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p