Original

संजय उवाच ।अपराह्णे महाराज संग्रामे लोमहर्षणे ।पाञ्चालानां कुरूणां च द्रोणे द्यूतमवर्तत ॥ २ ॥

Segmented

संजय उवाच अपराह्णे महा-राज संग्रामे लोम-हर्षणे पाञ्चालानाम् कुरूणाम् च द्रोणे द्यूतम् अवर्तत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपराह्णे अपराह्ण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
लोम लोमन् pos=n,comp=y
हर्षणे हर्षण pos=a,g=m,c=7,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan