Original

तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे ।रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना ॥ १९ ॥

Segmented

तम् द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे रोषितो भरत-श्रेष्ठ कौन्तेयेन यशस्विना

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
रोषितो रोषय् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
कौन्तेयेन कौन्तेय pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s