Original

ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् ।आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत ॥ १८ ॥

Segmented

ततो युधिष्ठिरो द्रोणम् नवत्या नत-पर्वन् आजघ्ने भरत-श्रेष्ठ सर्व-मर्मसु भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
नवत्या नवति pos=n,g=f,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
आजघ्ने आहन् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s