Original

तयोः समभवद्युद्धं नरराक्षसयोर्मृधे ।यादृगेव पुरा वृत्तं रामरावणयोर्नृप ॥ १७ ॥

Segmented

तयोः समभवद् युद्धम् नर-राक्षसयोः मृधे यादृग् एव पुरा वृत्तम् राम-रावणयोः नृप

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
नर नर pos=n,comp=y
राक्षसयोः राक्षस pos=n,g=m,c=6,n=d
मृधे मृध pos=n,g=m,c=7,n=s
यादृग् यादृश् pos=a,g=n,c=1,n=s
एव एव pos=i
पुरा पुरा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
राम राम pos=n,comp=y
रावणयोः रावण pos=n,g=m,c=6,n=d
नृप नृप pos=n,g=m,c=8,n=s