Original

द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान् ।संरब्धान्रथिनां श्रेष्ठान्सौमदत्तिरवारयत् ॥ १५ ॥

Segmented

द्रौपदेयान् नर-व्याघ्रान् मुच् सायक-उत्तमान् संरब्धान् रथिनाम् श्रेष्ठान् सौमदत्तिः अवारयत्

Analysis

Word Lemma Parse
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
मुच् मुच् pos=va,g=m,c=2,n=p,f=part
सायक सायक pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
संरब्धान् संरभ् pos=va,g=m,c=2,n=p,f=part
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan