Original

सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत् ।शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः ॥ १४ ॥

Segmented

सात्यकिम् तु नर-व्याघ्रम् व्याघ्रदत्तः तु अवारयत् शरैः सु निशितैः तीक्ष्णैः कम्पयन् वै मुहुः मुहुः

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
तु तु pos=i
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
व्याघ्रदत्तः व्याघ्रदत्त pos=n,g=m,c=1,n=s
तु तु pos=i
अवारयत् वारय् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
सु सु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
कम्पयन् कम्पय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i