Original

सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः ।शरैरनेकसाहस्रैः समवाकिरदाशुगैः ॥ १३ ॥

Segmented

सहदेवम् तथा आयान्तम् दुर्मुखः शत्रु-कर्शनः शरैः अनेक-साहस्रैः समवाकिरद् आशुगैः

Analysis

Word Lemma Parse
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
तथा तथा pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
समवाकिरद् समवकृ pos=v,p=3,n=s,l=lan
आशुगैः आशुग pos=n,g=m,c=3,n=p