Original

नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी ।अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो ॥ १२ ॥

Segmented

नकुलम् कुशलम् युद्धे पराक्रान्तम् पराक्रमी अभ्यगच्छत् समायान्तम् विकर्णः ते सुतः प्रभो

Analysis

Word Lemma Parse
नकुलम् नकुल pos=n,g=m,c=2,n=s
कुशलम् कुशल pos=a,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
पराक्रान्तम् पराक्रम् pos=va,g=m,c=2,n=s,f=part
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
समायान्तम् समाया pos=va,g=m,c=2,n=s,f=part
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s