Original

युधिष्ठिरं महाराज जिगीषुं समवस्थितम् ।सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् ॥ ११ ॥

Segmented

युधिष्ठिरम् महा-राज जिगीषुम् समवस्थितम् सह अनीकम् ततो द्रोणो न्यवारयत वीर्यवान्

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जिगीषुम् जिगीषु pos=a,g=m,c=2,n=s
समवस्थितम् समवस्था pos=va,g=m,c=2,n=s,f=part
सह सह pos=i
अनीकम् अनीक pos=n,g=m,c=2,n=s
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
न्यवारयत निवारय् pos=v,p=3,n=s,l=lan
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s