Original

तमापतन्तं सहसा व्यादितास्यमिवान्तकम् ।वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् ॥ १० ॥

Segmented

तम् आपतन्तम् सहसा व्यात्त-आस्यम् इव अन्तकम् वीर-धन्वा महा-इष्वासः त्वरमाणः समभ्ययात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
व्यात्त व्यादा pos=va,comp=y,f=part
आस्यम् आस्य pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
वीर वीर pos=n,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
समभ्ययात् समभिया pos=v,p=3,n=s,l=lun