Original

धृतराष्ट्र उवाच ।अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः ।पाञ्चालाः कुरुभिः सार्धं किमकुर्वत संजय ॥ १ ॥

Segmented

धृतराष्ट्र उवाच अर्जुने सैन्धवम् प्राप्ते भारद्वाजेन संवृताः पाञ्चालाः कुरुभिः सार्धम् किम् अकुर्वत संजय

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्जुने अर्जुन pos=n,g=m,c=7,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
संवृताः संवृ pos=va,g=m,c=1,n=p,f=part
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
किम् pos=n,g=n,c=2,n=s
अकुर्वत कृ pos=v,p=3,n=p,l=lan
संजय संजय pos=n,g=m,c=8,n=s