Original

स वानरवरो राजन्पताकाभिरलंकृतः ।त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः ॥ ९ ॥

Segmented

स वानर-वरः राजन् पताकाभिः अलंकृतः त्रासयामास तत् सैन्यम् ध्वजो गाण्डीवधन्वनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पताकाभिः पताका pos=n,g=f,c=3,n=p
अलंकृतः अलंकृ pos=va,g=m,c=1,n=s,f=part
त्रासयामास त्रासय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
ध्वजो ध्वज pos=n,g=m,c=1,n=s
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s