Original

पताकाश्च ततस्तास्तु श्वसनेन समीरिताः ।नृत्यमानाः व्यदृश्यन्त रङ्गमध्ये विलासिकाः ॥ ६ ॥

Segmented

पताकाः च ततस् ताः तु श्वसनेन समीरिताः नृत्यमानाः व्यदृश्यन्त रङ्ग-मध्ये विलासिकाः

Analysis

Word Lemma Parse
पताकाः पताका pos=n,g=f,c=1,n=p
pos=i
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
तु तु pos=i
श्वसनेन श्वसन pos=n,g=m,c=3,n=s
समीरिताः समीरय् pos=va,g=f,c=1,n=p,f=part
नृत्यमानाः नृत् pos=va,g=f,c=1,n=p,f=part
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
रङ्ग रङ्ग pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
विलासिकाः विलासक pos=a,g=f,c=1,n=p